प्रश्न 1. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत
( निष्क्रियाणां , नावेक्षन्ते, समय, तनयं, स्मरन्तु )
(क ) अन्येषां वस्तूनाम् अपेक्षया .. ..अधिक महत्वपूर्ण वर्तते ।
( ख ) पुरातनं स्वपौरुषं…………… वीरबन्धवः।
( ग ) कर्मभूमिः ……………भारं वोढुम् नेच्छति ।
(घ) पितरौ अपि एतादृशं…………..नाभिनन्दतः।
( ङ ) सन्त पदार्थं कुर्वाणां…………… प्रति क्रियाम्।
उत्तर- (क) समय, (ख ) स्मरन्तु , (ग) निष्क्रियाणां , ( घ) तनयं, (ङ) नावेक्षन्ते ।
प्रश्न 2. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –
( मृगेन्द्राः , वनेषु , नराः , धरणी , वारिधरैः , माता )
( क ) प्रवासिनो यान्ति …………. स्वदेशान्।
( ख ) वनेषु विक्रान्ततराः………….. |
( ग ) नवैर्जलौघैः . ……………. वितृप्ता
( घ ) प्रकीडितो …………… सुरेन्द्रः |
(ड़) ……………. सग्ङितमिव प्रवृत्तम |
उत्तर – (क) नरा: , (ख) मृगेंद्रा: , (ग) धरणी, (घ) वारिधरै: , (ङ) वनेषु,
प्रश्न 3. उचित विकल्पम् चित्वा लिखत् –
(i) ‘तुमुन् प्रत्ययस्य उदाहरणम् नास्ति-
(अ) नेतुम् (ब) जेतुम् (स) कर्तुम् (द) पठतु
(ii) अधोलिखितेषु अव्ययं नास्तिसत्र-
(अ) तत्र (ब) अत्र (स) सत्र क्ष (द) यत्र।
(iii) ल्यप् प्रत्ययस्य उदाहरणमस्ति-
(अ) आगत्य (ब) आगम (स) आयात (द) आतप
(iv) ‘क्त’ प्रत्ययस्योदाहरणम् अस्ति-
(अ) लिखत् (ब) पठितः (द) पठितवान्। (स) नीत्वा
(v) ‘उपकृत्य इत्यस्मिन् पदे प्रत्ययः अस्ति –
(अ) क्त्वा (ब) ल्यप् (स) शतृ (द) क्तवतु।
(vi) अधोलिखितेषु अव्ययं नास्ति-
(अ) यदा (ब) कदा
(स) पता (द) तदा।
(vii) विद्या माता इव रक्षति इत्यस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) विद्या (ब) माता
(स) इव (द) रक्षति
(viii) परोपकारः प्राणैः कण्ठगतैरपि-
(अ) हर्त्तव्य: (ब) गन्तव्य:
(स) कर्त्तव्यः .. (द) कृतः
(i) (द), (ii) (स), (iii) (iv) (ब), (v) (ब), (vi) (स), (vii) (स) , (viii) (स),
प्रश्न 4. शुद्धवाक्यानां समक्षम् ‘ आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत-
(क) प्रवासिनः नराः स्वदेशान् यान्ति
( ख ) विपुला : वर्षप्रवेगाः पतन्ति ।
( ग ) पल्वङ्गमाः मृदङ्गनादं कुर्वन्ति ।
(घ) नरेन्द्राः निभृताः।
(ङ) धरणी अतृप्ता।
(च) अस्माभिः समयस्य सदुपयोगः कर्त्तव्यः ।
( छ) कुले च लोके च अनुजः श्रेष्ठः भवति ।
उत्तर-(क) आम्, (ख) आम्, (ग) न, (घ) आम्, (ङ) न, (च) आम्, (छ) न।
प्रश्न 5. शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षम् “न” इति लिखत-
(क) कथमहम् अमरो भवेयम् इति महर्षिः चिन्तयामास ।
(ख) त्र्यशीत्युत्तराऽदशशततमे ईश्वीये वर्षे महर्षिः न दिवंगतः।
(ग) महर्षेः ख्यातिः सर्वत्र व्याप्ता अस्ति।
(घ) दयानन्दः सामाजिककुप्रथानां निवारणं कृतवान्।
(ङ) महर्षिसदृशाः महात्मानः वन्द्याः न भवन्ति।
उत्तर-(क) आम्, (ख) न, (ग) आम् , (घ) आम्, (ङ) न।
प्रश्न 6. यथायोग्यं योजयत’
अ’ आ’
(क) संस्कृतम् अवश्यमेव शिक्षणीयम् – घटोत्कचः
(ख) पुरुषादः – विवेकानंदः
(ग) समयस्य सदुपयोगः – कुपितः जातः
(घ) कपिलमुनिः – कर्तव्यः
(ङ) महापुरुषाः – प्रसिद्धाः।
प्रश्न 7. यथायोग्यं योजयत-
अ’ आ’
(क) नद्यः – वर्षन्ति
(ख) घनाः – वहन्ति
(ग) मत्तगजाः – नृत्यन्ति
(घ) वनान्ता: – नदन्ति
(ङ ) शिखिनः – भान्ति
- त्रैमासिक परीक्षा 2022 टाइम टेबल
MP Board Trimashik Pariksha 2022-23 Time Table ✔️ |
एमपी बोर्ड त्रैमासिक परीक्षा 2022 टाइम टेबल Trimashik Time Table 2022 ✔️ |
MP Board Trimashik Pariksha 2022-23 Time Table
प्रश्न 9. अपठित: गद्यांश –
मानवः जीवननिर्वाहाय यां कामपि आजीविका गृहीतुं शक्नोति। तस्यां पठनपाठनस्य, कृषः, वाणिज्यस्य, देशसेवायाश्य कार्याणि सन्ति। परन्तु स सदा जीवनसाफल्याय सत्कर्मम् अवश्यं कुर्यात्। अतः कदाचिदपि उद्देश्यत्यागो न विधेयः। निरुद्देश्यं जीवनं विनश्यति। मनुष्यस्य सत्कर्मणा सदुद्देश्यमपि अवश्यं पूर्णं भवति।
उपर्युक्त गद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत –
प्रश्नाः-1. कीदृशं जीवनं विनश्यति?
- जीवनसाफल्याय मानवः किं कुर्यात्?
- निरुद्देश्यम् इति विशेषणपदस्य विशेष्यम् किम्?
- विनश्यति इति क्रियापदस्य कर्तृपदं लिखत।
- ‘सदा’ किम् पदम् ?
उत्तराणि-1. निरुद्देश्यम्।
- जीवन साफल्ययाय मानवः सत्कर्माणि कुर्यात्।
- जीवनम् । 4. जीवनम्। 5. अव्ययपदम्। –
प्रश्न 10. अपठित: गद्यांश –
अस्मिन् संसारे सर्वे प्राणिनः सुखमिच्छन्ति। तदर्थ ते खलु सर्वदा प्रयतन्ते। तेषु बहवः सुखामाप्नुवन्ति बहवश्च दुःखमेवानुभवन्ति। ये जनाः सततं परिश्रम कुर्वन्ति, ते स्वकार्येषु सफला भूत्वा शान्तिं सुखं च लभन्ते।
ये पुनः अलसाः स्वकार्यं नानुतिष्ठन्ति, ते तत्फलप्राप्यशान्तिं दुःखं च लभन्ते।
उपर्युक्त गद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखतप्रश्ना:-
- अस्मिन् संसारे कति प्राणिनः सुखम् इच्छन्ति?
- शान्तेः सुखस्य चोपलब्धिः कथं भवति?
- सर्वे इति विशेषणस्य विशेष्यम् किम्?
- ते इति कर्तृपदस्य क्रियापदं लिखत।
- सुखम्’ इति पदस्य विलोम पदं लिखत।
उत्तराणि-1. सर्वे। 2. सततं परिश्रमं कृत्वा शान्तेः सुखस्य चोपलब्धिः भवति। 3. प्राणिनः। 4. लभन्ते। 5. दु:खम्।
कक्षा 10 विज्ञान मॉडल पेपर 2022-23 डाउनलोड MP Board Pariksha 2022-23
कक्षा 10 अंग्रेजी मॉडल पेपर 2022-23 MP Board Pariksha 2022-23