कक्षा 10 संस्कृत वायरल पेपर Trimashik Pariksha 2022 mp board


प्रश्न 1. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत
( निष्क्रियाणां , नावेक्षन्ते, समय, तनयं, स्मरन्तु )

(क ) अन्येषां वस्तूनाम् अपेक्षया .. ..अधिक महत्वपूर्ण वर्तते ।

( ख ) पुरातनं स्वपौरुषं…………… वीरबन्धवः।

( ग ) कर्मभूमिः ……………भारं वोढुम् नेच्छति ।

(घ) पितरौ अपि एतादृशं…………..नाभिनन्दतः।

( ङ ) सन्त पदार्थं कुर्वाणां…………… प्रति क्रियाम्।

उत्तर- (क) समय, (ख ) स्मरन्तु , (ग) निष्क्रियाणां , ( घ) तनयं, (ङ) नावेक्षन्ते ।

प्रश्न 2. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –

( मृगेन्द्राः , वनेषु , नराः , धरणी , वारिधरैः , माता )

( क ) प्रवासिनो यान्ति …………. स्वदेशान्।

( ख ) वनेषु विक्रान्ततराः………….. |

( ग ) नवैर्जलौघैः . ……………. वितृप्ता

( घ ) प्रकीडितो …………… सुरेन्द्रः |

(ड़) ……………. सग्ङितमिव प्रवृत्तम  |

उत्तर – (क) नरा: , (ख) मृगेंद्रा: , (ग) धरणी, (घ) वारिधरै: , (ङ) वनेषु,

प्रश्न 3. उचित विकल्पम् चित्वा लिखत् –

(i) ‘तुमुन् प्रत्ययस्य उदाहरणम् नास्ति-

(अ) नेतुम् (ब) जेतुम् (स) कर्तुम्  (द) पठतु

(ii) अधोलिखितेषु अव्ययं नास्तिसत्र-

(अ) तत्र      (ब) अत्र         (स) सत्र     क्ष (द) यत्र।

(iii) ल्यप् प्रत्ययस्य उदाहरणमस्ति-

(अ) आगत्य (ब) आगम (स) आयात (द) आतप

(iv) ‘क्त’ प्रत्ययस्योदाहरणम् अस्ति-

(अ) लिखत्  (ब) पठितः   (द) पठितवान्।   (स) नीत्वा

(v) ‘उपकृत्य इत्यस्मिन् पदे प्रत्ययः अस्ति –

(अ) क्त्वा     (ब) ल्यप्      (स) शतृ     (द) क्तवतु।

(vi) अधोलिखितेषु अव्ययं नास्ति-
(अ) यदा (ब) कदा
(स) पता (द) तदा।

(vii) विद्या माता इव रक्षति इत्यस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) विद्या        (ब) माता
(स) इव            (द) रक्षति

(viii) परोपकारः प्राणैः कण्ठगतैरपि-
(अ) हर्त्तव्य:       (ब) गन्तव्य:
(स) कर्त्तव्यः .. (द) कृतः

(i) (द), (ii) (स), (iii) (iv) (ब), (v) (ब), (vi) (स), (vii) (स) ,  (viii) (स),

प्रश्न 4. शुद्धवाक्यानां समक्षम् ‘ आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत-

(क) प्रवासिनः नराः स्वदेशान् यान्ति

( ख ) विपुला : वर्षप्रवेगाः पतन्ति ।

( ग ) पल्वङ्गमाः मृदङ्गनादं कुर्वन्ति ।

(घ) नरेन्द्राः निभृताः।

(ङ) धरणी अतृप्ता।

(च) अस्माभिः समयस्य सदुपयोगः कर्त्तव्यः ।

( छ) कुले च लोके च अनुजः श्रेष्ठः भवति ।

उत्तर-(क) आम्, (ख) आम्, (ग) न, (घ) आम्, (ङ) न, (च) आम्, (छ) न।

प्रश्न 5. शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षम् “न” इति लिखत-

(क) कथमहम् अमरो भवेयम् इति महर्षिः चिन्तयामास ।

(ख) त्र्यशीत्युत्तराऽदशशततमे ईश्वीये वर्षे महर्षिः न दिवंगतः।

(ग) महर्षेः ख्यातिः सर्वत्र व्याप्ता अस्ति।

(घ) दयानन्दः सामाजिककुप्रथानां निवारणं कृतवान्।

(ङ) महर्षिसदृशाः महात्मानः वन्द्याः न भवन्ति।

उत्तर-(क) आम्, (ख) न, (ग) आम् , (घ) आम्, (ङ) न।

प्रश्न 6. यथायोग्यं योजयत’
  अ’                                                   आ’
(क) संस्कृतम् अवश्यमेव शिक्षणीयम्   –   घटोत्कचः
(ख) पुरुषादः                    –      विवेकानंदः
(ग) समयस्य सदुपयोगः   –    कुपितः जातः
(घ) कपिलमुनिः         –       कर्तव्यः
(ङ) महापुरुषाः           –      प्रसिद्धाः।

प्रश्न 7. यथायोग्यं योजयत-
अ’                                  आ’
(क) नद्यः            –           वर्षन्ति

(ख) घनाः           –          वहन्ति
(ग) मत्तगजाः     –        नृत्यन्ति
(घ) वनान्ता:      –      नदन्ति

(ङ ) शिखिनः       –        भान्ति

  • त्रैमासिक परीक्षा 2022 टाइम टेबल
MP Board Trimashik Pariksha 2022-23 Time Table ✔️
एमपी बोर्ड त्रैमासिक परीक्षा 2022 टाइम टेबल Trimashik Time Table 2022 ✔️

MP Board Trimashik Pariksha 2022-23 Time Table


प्रश्न 9. अपठित: गद्यांश –

मानवः जीवननिर्वाहाय यां कामपि आजीविका गृहीतुं शक्नोति। तस्यां पठनपाठनस्य, कृषः, वाणिज्यस्य, देशसेवायाश्य कार्याणि सन्ति। परन्तु स सदा जीवनसाफल्याय सत्कर्मम् अवश्यं कुर्यात्। अतः कदाचिदपि उद्देश्यत्यागो न विधेयः। निरुद्देश्यं जीवनं विनश्यति। मनुष्यस्य सत्कर्मणा सदुद्देश्यमपि अवश्यं पूर्णं भवति।

उपर्युक्त गद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत –

प्रश्नाः-1. कीदृशं जीवनं विनश्यति?

  1. जीवनसाफल्याय मानवः किं कुर्यात्?
  2. निरुद्देश्यम् इति विशेषणपदस्य विशेष्यम् किम्?
  3. विनश्यति इति क्रियापदस्य कर्तृपदं लिखत।
  4. ‘सदा’ किम् पदम् ?

उत्तराणि-1. निरुद्देश्यम्।

  1. जीवन साफल्ययाय मानवः सत्कर्माणि कुर्यात्।
  2. जीवनम् । 4. जीवनम्। 5. अव्ययपदम्। –

प्रश्न 10. अपठित: गद्यांश –

अस्मिन् संसारे सर्वे प्राणिनः सुखमिच्छन्ति। तदर्थ ते खलु सर्वदा प्रयतन्ते। तेषु बहवः सुखामाप्नुवन्ति बहवश्च दुःखमेवानुभवन्ति। ये जनाः सततं परिश्रम कुर्वन्ति, ते स्वकार्येषु सफला भूत्वा शान्तिं सुखं च लभन्ते।

ये पुनः अलसाः स्वकार्यं नानुतिष्ठन्ति, ते तत्फलप्राप्यशान्तिं दुःखं च लभन्ते।

उपर्युक्त गद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखतप्रश्ना:-

  1. अस्मिन् संसारे कति प्राणिनः सुखम् इच्छन्ति?
  2. शान्तेः सुखस्य चोपलब्धिः कथं भवति?
  3. सर्वे इति विशेषणस्य विशेष्यम् किम्?
  4. ते इति कर्तृपदस्य क्रियापदं लिखत।
  5. सुखम्’ इति पदस्य विलोम पदं लिखत।

उत्तराणि-1. सर्वे। 2. सततं परिश्रमं कृत्वा शान्तेः सुखस्य चोपलब्धिः भवति। 3. प्राणिनः। 4. लभन्ते। 5. दु:खम्।

कक्षा 10 विज्ञान मॉडल पेपर 2022-23 डाउनलोड MP Board Pariksha 2022-23

कक्षा 10 अंग्रेजी मॉडल पेपर 2022-23 MP Board Pariksha 2022-23

कक्षा 10 गणित मॉडल पेपर 2022-23 MP Board Pariksha 2022-23

Leave a Comment