प्रश्न 1. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –
(बहवः, भोजनम्, मध्येमार्गम्, रामदेवस्य, देवालयम्)
( क ) तत्र प्रासादत्वेन …………… प्रचलति स्म।
(ख) वासुदेवः कञ्चित्………….. अपश्यत्।
(ग) मया…………… जीवनम् एव अनुसरणीयम्
(घ) गुरुकुले………….. शिष्या: आसन् |
(ङ) …………… तेन सोमपुरं प्राप्तम्।
उत्तर-(क) भोजनं, (ख) देवालयम् , (ग) रामदेवस्य, (घ) बहवः, (ङ) मध्येमार्गम् ।
प्रश्न 2. सही विकल्प चुनकर लिखिए
(i) ‘दीनदानम्’ इत्यस्मिन् पदे समासः अस्ति-
(अ) द्वितीया तत्पुरुषः (ब) तृतीया तत्पुरुषः
(स) चतुर्थी तत्पुरुषः (द) पंचमी तत्पुरुषः
(ii) द्वन्द्व समासस्य उदाहरणम् अस्ति-
(अ) पीताम्बरः (ब) प्रतिदिनम्
(स) कृष्ण सर्पः (द) पितरौ।
(iii) विद्यालयः’ इत्यस्मिन् पदे समास विग्रहः भवति-
(अ) विद्या आलयः (ब) विद्यायाः आलयः
(स) विद्यात् आलयः (द) विद्या आलयः।
(iv) ‘चौरभयम्’ इत्यस्मिन् पदे समासः अस्ति-
(अ) द्वितीया तत्पुरुषः (ब) चतुर्थी तत्पुरुषः
(स) सप्तमी तत्पुरुषः (द) पंचमी तत्पुरुषः
(v) कर्मधारय समासस्य उदाहरणम् अस्ति-
(अ) कृष्णसर्पः (ब) सचक्रम्
(स) पीताम्बरः (द) परोपकारः।
(vi) ‘रूपस्य योग्यम्’ इत्यस्य पदस्य सामासिक पदमस्ति-
(अ) रूप योग्यम् (ब) रूपं योग्यम्
(स) अनुरूपम् (द) योग्यरूपम्।
(vii) नञ्तत्पुरुष समासस्य उदाहरणम् अस्ति-
(अ) अब्राह्मणः (ब) सुब्राह्मणः
(स) कुब्राह्मणः (द) नरब्राह्मणः।
उत्तर-(i) (स), (ii) (द), (iii) (ब), (iv) (द), (v) (अ), (vi) (स), (vii) (अ)।
प्रश्न 3. सही विकल्प चुनकर लिखिए
(i) ‘परोपकारः’ इत्यस्मिन् पदे सन्धिः अस्ति –
(अ) दीर्घ स्वर संधिः (ब) अयादि स्वर संधिः
(स) गुण स्वर संधिः (द) वृद्धि स्वर संधिः।
(ii) ‘नमस्ते’ इत्यस्मिन् पदे संधिः अस्ति-
(अ) गुण स्वर संधिः (ब) विसर्ग: संधिः
(स) व्यंजन संधिः
(iii) ‘तत् + लीनः’ इत्यस्य संधिः अस्ति-
(अ) तत्लीनः (ब) तल्लीनः
(स) तत् लीनः (द) तन्लीनः।
(iv) अहम् अपि आपणं गच्छामि’ अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) अहम् (ब) अपि (स) आपणं (द) गच्छामि।
(v) बाल + टाप् इत्यस्य पदम् भविष्यति –
(अ) बालटाप (ब) बालटा (स) बाला।
(vi) ‘जेतुम्’ इत्यस्मिन् पदे प्रत्ययो(म. प्र. 2012)
(अ) अनीयर् (ब) तव्यत्
(स) क्त (द) तुमुन्।
(vii) ‘अहं विद्यालयं गत्वा पठामि’ इत्यस्मिन् वाक्ये कृदन्तम्, अस्ति-
(अ) क्त्वा
(ब) ल्यप्
(viii) शतृ प्रत्ययस्य उदाहरणम् अस्ति
(अ) गतवती
(ब) जेतुम्
(स) तुमुन्
(द) गुणिन्।
(स) हसन्
(ix) अधोलिखितेषु अव्ययं नास्ति-
(अ) अत्र (ब) तत्र (स) कुत्र
(द) पुत्र।
(अ) क्त (ब) तव्यत् (स) क्तवतु ।
(x) ‘उक्तवान्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) क्त (ब) तव्यत् (स) क्तवतु
(द) क्त्वा
उत्तर-(i) (स), (ii) (अ), (iii) (द), (iv) (ब), (v) (स), (vi) (द), (vii) (अ), (vii) (स), (ix) (द), (x) (स)
प्रश्न 4. शुद्धवाक्यानां समक्षम् “ आम् ” अशुद्धवाक्यानां समक्षं “ न” इति लिखत-
(क) आत्मा एव अखिलविश्वस्य आधारः अस्ति।
(ख) धनेन अमृतत्वं प्राप्यते।
(ग) वैदिककाले नारी शिक्षिता आसीत् ।
(घ) कात्यायनी सीतायै ज्ञानं दत्तवती।
(ङ) मानव शरीरं देव दुर्लभं नास्ति ।
( च) छत्रसालः बुन्देलकेसरी इति नाम्ना प्रसिद्धः।
. उत्तर-(क) आम्, (ख) न, (ग) आम्, (घ) न , (ङ) न, (च) आम्।
प्रश्न 5. यथायोग्य योजयत’
अ’ ‘ आ
(क) शशी – भूषणम्
(ख) वाग्भूषणम् – तापम्
(ग) गज इव – मदो मे व्यपगत:
( घ ) मित्रम् – मदान्धः
(ङ)ज्वर इव – प्रीतिरसायनम्।
प्रश्न 6. यथायोग्यं योजयत”
अ ‘ आ
(क) दयानन्दस्य जन्म – सम्पूर्णदेशे बभ्राम
(ख) महर्षिणा प्रकाशिता – योगपद्धतिम्
(ग) प्रथमं स्वातन्त्रयभावना – 1824 ईश्वीये
(घ) महर्षि पाखण्डोन्मूलनाय – वैदिक ज्योतिः
(ङ) दयानन्दः विशेषतः अशिक्षत – दयानन्देन जागरिता
(च) गङ्गातीरे – गुरुकुलम्।
प्रश्न 7. एकवाक्येन उत्तरं लिखत-
प्रश्न: 1. युवान एष वः कस्य काल आगतः?
उत्तरम्-युवान एष वः परीक्षणस्य काल आगतः।
प्रश्नः 2. कस्य रक्षणे समुद्यताः स्थ सर्वतः?
उत्तरम्-हिमालयस्य रक्षणे समुद्यताः स्थ सर्वतः।
प्रश्न: 3. अयं पुरातनोऽस्य भारतस्य कः विद्यते?
उत्तरम्-अयं पुरातनोऽस्य भारतस्य सखा विद्यते।
प्रश्न: 4. कस्मिन् प्रवर्तितुं कदापि नैव खिद्यते?
उत्तरम्-स्वकर्मणि प्रवर्तितुं कदापि नैव खिद्यते।
प्रश्न: 5.’नैव’ इत्यस्य पदस्य सन्धि विच्छेदं कुरुत।
उत्तरम्-न + एव।
प्रश्न: 6. ‘कदापि’ इत्यस्य पदस्य सन्धि विच्छेदं कृत्वा सन्धेः नाम लिखत।
उत्तरम्-सन्धि विच्छेदः-कदा + अपि, सन्धेः नाम – दीर्घ सन्धिः।
प्रश्न 8. अधोलिखितेषु पद्यांशेषु पद्यांशद्वयस्य प्रश्नानानाम् उत्तराणि संस्कृतभाषायां लिखत –
कृषीबलैः समेधिता भवन्तु धान्यवृद्धयः
श्रमेण सन्त साधितास्तु वीरसाहसर्द्धय।
स्मरन्तु पूर्वपूरुषैर्जगत्सु यद् यशोऽर्जितम्
समस्तदिक्षु विश्रुतं तदद्य यावदूर्जितम्।।
- लाडली बहना योजना दीपावली गिफ्ट, दीपावली पर बहनों को मिलेंगे ये पांच गिफ्ट जल्दी देखें अपना नाम लिस्ट में
- लाडली बहनों को मिलेगा दीपावली बड़ा उपहार, धनतेरस पर महिलाओं को मिलेगा दिवाली का गिफ्ट
- Saboodana banane ki reciepi in hindi साबूदाना बनाने की सरल विधि
- Kalda Panna Bageshwar Dham Katha Full Information कल्दा (पन्ना) बागेश्वर धाम कथा
- Bageshwar Dham Sarkar nearest Railway station बागेश्वर धाम के पास रेलवे स्टेशन
प्रश्न: 1. कैः धान्यवृद्धयः समेधिताः भवन्तु?
उत्तरम्-कृषीबलैः धान्यवृद्धयः समेधिताः भवन्तु।
प्रश्न: 2. केन साधिताः तु वीराः साहसर्द्धयः सन्तु?
उत्तरम्-श्रमेण साधिता: तु वीराः साहसर्द्धयः सन्तु।
प्रश्न: 3. कीदृशः यशः पूर्वपुरुषैः अर्जितम्?
उत्तरम्-जगत्सु यद् समस्तदिक्षु विश्रुतं यशः पूर्वपुरुषैः अर्जितम्।
प्रश्न: 4.किम् अद्य स्मरन्तु?
उत्तरम्-यशः अद्य स्मरन्तु।
प्रश्न: 5. ‘स्मरन्तु’ इति पदस्य विपरीतार्थी पदं लिखत।
उत्तरम्-‘स्मरन्तु’ इति पदस्य विपरीतार्थी पदं विस्मरन्तु’ अस्ति। –