Kaksa 10 Sanskrit Viral Paper Ardhwarshik leak paper 2023 December

प्रश्न 1. प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –

(बहवः, भोजनम्, मध्येमार्गम्, रामदेवस्य, देवालयम्)

( क ) तत्र प्रासादत्वेन …………… प्रचलति स्म।

(ख) वासुदेवः कञ्चित्………….. अपश्यत्।

(ग) मया…………… जीवनम् एव अनुसरणीयम्

(घ) गुरुकुले………….. शिष्या: आसन् |

(ङ) …………… तेन सोमपुरं प्राप्तम्।

उत्तर-(क) भोजनं, (ख) देवालयम् , (ग) रामदेवस्य, (घ) बहवः, (ङ) मध्येमार्गम् ।

प्रश्न 2. सही विकल्प चुनकर लिखिए

(i) ‘दीनदानम्’ इत्यस्मिन् पदे समासः अस्ति-
(अ) द्वितीया तत्पुरुषः (ब) तृतीया तत्पुरुषः
(स) चतुर्थी तत्पुरुषः (द) पंचमी तत्पुरुषः

(ii) द्वन्द्व समासस्य उदाहरणम् अस्ति-
(अ) पीताम्बरः (ब) प्रतिदिनम्
(स) कृष्ण सर्पः (द) पितरौ।

(iii) विद्यालयः’ इत्यस्मिन् पदे समास विग्रहः भवति-
(अ) विद्या आलयः (ब) विद्यायाः आलयः

(स) विद्यात् आलयः (द) विद्या आलयः।

(iv) ‘चौरभयम्’ इत्यस्मिन् पदे समासः अस्ति-

(अ) द्वितीया तत्पुरुषः (ब) चतुर्थी तत्पुरुषः

(स) सप्तमी तत्पुरुषः (द) पंचमी तत्पुरुषः

(v) कर्मधारय समासस्य उदाहरणम् अस्ति-

(अ) कृष्णसर्पः (ब) सचक्रम्
(स) पीताम्बरः (द) परोपकारः।

(vi) ‘रूपस्य योग्यम्’ इत्यस्य पदस्य सामासिक पदमस्ति-

(अ) रूप योग्यम् (ब) रूपं योग्यम्
(स) अनुरूपम् (द) योग्यरूपम्।

(vii) नञ्तत्पुरुष समासस्य उदाहरणम् अस्ति-

(अ) अब्राह्मणः (ब) सुब्राह्मणः
(स) कुब्राह्मणः (द) नरब्राह्मणः।

उत्तर-(i) (स), (ii) (द), (iii) (ब), (iv) (द), (v) (अ), (vi) (स), (vii) (अ)।

प्रश्न 3. सही विकल्प चुनकर लिखिए

(i) ‘परोपकारः’ इत्यस्मिन् पदे सन्धिः अस्ति –

(अ) दीर्घ स्वर संधिः (ब) अयादि स्वर संधिः

(स) गुण स्वर संधिः (द) वृद्धि स्वर संधिः।

(ii) ‘नमस्ते’ इत्यस्मिन् पदे संधिः अस्ति-

(अ) गुण स्वर संधिः (ब) विसर्ग: संधिः

(स) व्यंजन संधिः

(iii) ‘तत् + लीनः’ इत्यस्य संधिः अस्ति-
(अ) तत्लीनः (ब) तल्लीनः

(स) तत् लीनः (द) तन्लीनः।

(iv) अहम् अपि आपणं गच्छामि’ अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) अहम् (ब) अपि (स) आपणं (द) गच्छामि।

(v) बाल + टाप् इत्यस्य पदम् भविष्यति –

(अ) बालटाप (ब) बालटा (स) बाला।

(vi) ‘जेतुम्’ इत्यस्मिन् पदे प्रत्ययो(म. प्र. 2012)

(अ) अनीयर् (ब) तव्यत्
(स) क्त (द) तुमुन्।

(vii) ‘अहं विद्यालयं गत्वा पठामि’ इत्यस्मिन् वाक्ये कृदन्तम्, अस्ति-

(अ) क्त्वा

(ब) ल्यप्

(viii) शतृ प्रत्ययस्य उदाहरणम् अस्ति

(अ) गतवती
(ब) जेतुम्
(स) तुमुन्
(द) गुणिन्।

(स) हसन्

(ix) अधोलिखितेषु अव्ययं नास्ति-

(अ) अत्र (ब) तत्र (स) कुत्र
(द) पुत्र।

(अ) क्त (ब) तव्यत् (स) क्तवतु ।

(x) ‘उक्तवान्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) क्त (ब) तव्यत् (स) क्तवतु
(द) क्त्वा

उत्तर-(i) (स), (ii) (अ), (iii) (द), (iv) (ब), (v) (स), (vi) (द), (vii) (अ), (vii) (स), (ix) (द), (x) (स)

प्रश्न 4. शुद्धवाक्यानां समक्षम् “ आम् ” अशुद्धवाक्यानां समक्षं “ न” इति लिखत-

(क) आत्मा एव अखिलविश्वस्य आधारः अस्ति।

(ख) धनेन अमृतत्वं प्राप्यते।

(ग) वैदिककाले नारी शिक्षिता आसीत् ।

(घ) कात्यायनी सीतायै ज्ञानं दत्तवती।

(ङ) मानव शरीरं देव दुर्लभं नास्ति ।

( च) छत्रसालः बुन्देलकेसरी इति नाम्ना प्रसिद्धः।

. उत्तर-(क) आम्, (ख) न, (ग) आम्, (घ) न , (ङ) न, (च) आम्।

प्रश्न 5. यथायोग्य योजयत’
अ’ ‘ आ
(क) शशी – भूषणम्
(ख) वाग्भूषणम् – तापम्
(ग) गज इव – मदो मे व्यपगत:
( घ ) मित्रम् – मदान्धः
(ङ)ज्वर इव – प्रीतिरसायनम्।

प्रश्न 6. यथायोग्यं योजयत”

अ ‘ आ
(क) दयानन्दस्य जन्म – सम्पूर्णदेशे बभ्राम

(ख) महर्षिणा प्रकाशिता – योगपद्धतिम्
(ग) प्रथमं स्वातन्त्रयभावना – 1824 ईश्वीये
(घ) महर्षि पाखण्डोन्मूलनाय – वैदिक ज्योतिः
(ङ) दयानन्दः विशेषतः अशिक्षत – दयानन्देन जागरिता
(च) गङ्गातीरे – गुरुकुलम्।

प्रश्न 7. एकवाक्येन उत्तरं लिखत-

प्रश्न: 1. युवान एष वः कस्य काल आगतः?

उत्तरम्-युवान एष वः परीक्षणस्य काल आगतः।

प्रश्नः 2. कस्य रक्षणे समुद्यताः स्थ सर्वतः?

उत्तरम्-हिमालयस्य रक्षणे समुद्यताः स्थ सर्वतः।

प्रश्न: 3. अयं पुरातनोऽस्य भारतस्य कः विद्यते?

उत्तरम्-अयं पुरातनोऽस्य भारतस्य सखा विद्यते।

प्रश्न: 4. कस्मिन् प्रवर्तितुं कदापि नैव खिद्यते?

उत्तरम्-स्वकर्मणि प्रवर्तितुं कदापि नैव खिद्यते।

प्रश्न: 5.’नैव’ इत्यस्य पदस्य सन्धि विच्छेदं कुरुत।

उत्तरम्-न + एव।

प्रश्न: 6. ‘कदापि’ इत्यस्य पदस्य सन्धि विच्छेदं कृत्वा सन्धेः नाम लिखत।

उत्तरम्-सन्धि विच्छेदः-कदा + अपि, सन्धेः नाम – दीर्घ सन्धिः।

प्रश्न 8. अधोलिखितेषु पद्यांशेषु पद्यांशद्वयस्य प्रश्नानानाम् उत्तराणि संस्कृतभाषायां लिखत –

कृषीबलैः समेधिता भवन्तु धान्यवृद्धयः
श्रमेण सन्त साधितास्तु वीरसाहसर्द्धय।
स्मरन्तु पूर्वपूरुषैर्जगत्सु यद् यशोऽर्जितम्
समस्तदिक्षु विश्रुतं तदद्य यावदूर्जितम्।।

प्रश्न: 1. कैः धान्यवृद्धयः समेधिताः भवन्तु?

उत्तरम्-कृषीबलैः धान्यवृद्धयः समेधिताः भवन्तु।

प्रश्न: 2. केन साधिताः तु वीराः साहसर्द्धयः सन्तु?

उत्तरम्-श्रमेण साधिता: तु वीराः साहसर्द्धयः सन्तु।

प्रश्न: 3. कीदृशः यशः पूर्वपुरुषैः अर्जितम्?

उत्तरम्-जगत्सु यद् समस्तदिक्षु विश्रुतं यशः पूर्वपुरुषैः अर्जितम्।

प्रश्न: 4.किम् अद्य स्मरन्तु?

उत्तरम्-यशः अद्य स्मरन्तु।

प्रश्न: 5. ‘स्मरन्तु’ इति पदस्य विपरीतार्थी पदं लिखत।

उत्तरम्-‘स्मरन्तु’ इति पदस्य विपरीतार्थी पदं विस्मरन्तु’ अस्ति। –

Leave a Comment

अंजलि अरोड़ा क्यों गई थी केदारनाथ जानिए खास बातें अवनीत कौर हुए इस ड्रेस में सबसे ज्यादा बोल्डनेस। 45 की उम्र में ठंडियों में ऐसे घूमती है मोनालिसा फैंस हुए घायल। अमरूद खाने होती है इस विटामिन की कमी पूरी जानिए सारा अली खान की ये चश्में की तस्वीरें हो रही है वायरल